Declension table of ?ṛbhuṣṭhirā

Deva

FeminineSingularDualPlural
Nominativeṛbhuṣṭhirā ṛbhuṣṭhire ṛbhuṣṭhirāḥ
Vocativeṛbhuṣṭhire ṛbhuṣṭhire ṛbhuṣṭhirāḥ
Accusativeṛbhuṣṭhirām ṛbhuṣṭhire ṛbhuṣṭhirāḥ
Instrumentalṛbhuṣṭhirayā ṛbhuṣṭhirābhyām ṛbhuṣṭhirābhiḥ
Dativeṛbhuṣṭhirāyai ṛbhuṣṭhirābhyām ṛbhuṣṭhirābhyaḥ
Ablativeṛbhuṣṭhirāyāḥ ṛbhuṣṭhirābhyām ṛbhuṣṭhirābhyaḥ
Genitiveṛbhuṣṭhirāyāḥ ṛbhuṣṭhirayoḥ ṛbhuṣṭhirāṇām
Locativeṛbhuṣṭhirāyām ṛbhuṣṭhirayoḥ ṛbhuṣṭhirāsu

Adverb -ṛbhuṣṭhiram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria