Declension table of ?ṛbhuṣṭhira

Deva

NeuterSingularDualPlural
Nominativeṛbhuṣṭhiram ṛbhuṣṭhire ṛbhuṣṭhirāṇi
Vocativeṛbhuṣṭhira ṛbhuṣṭhire ṛbhuṣṭhirāṇi
Accusativeṛbhuṣṭhiram ṛbhuṣṭhire ṛbhuṣṭhirāṇi
Instrumentalṛbhuṣṭhireṇa ṛbhuṣṭhirābhyām ṛbhuṣṭhiraiḥ
Dativeṛbhuṣṭhirāya ṛbhuṣṭhirābhyām ṛbhuṣṭhirebhyaḥ
Ablativeṛbhuṣṭhirāt ṛbhuṣṭhirābhyām ṛbhuṣṭhirebhyaḥ
Genitiveṛbhuṣṭhirasya ṛbhuṣṭhirayoḥ ṛbhuṣṭhirāṇām
Locativeṛbhuṣṭhire ṛbhuṣṭhirayoḥ ṛbhuṣṭhireṣu

Compound ṛbhuṣṭhira -

Adverb -ṛbhuṣṭhiram -ṛbhuṣṭhirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria