Declension table of ?ṛbhuṣṭhira

Deva

MasculineSingularDualPlural
Nominativeṛbhuṣṭhiraḥ ṛbhuṣṭhirau ṛbhuṣṭhirāḥ
Vocativeṛbhuṣṭhira ṛbhuṣṭhirau ṛbhuṣṭhirāḥ
Accusativeṛbhuṣṭhiram ṛbhuṣṭhirau ṛbhuṣṭhirān
Instrumentalṛbhuṣṭhireṇa ṛbhuṣṭhirābhyām ṛbhuṣṭhiraiḥ ṛbhuṣṭhirebhiḥ
Dativeṛbhuṣṭhirāya ṛbhuṣṭhirābhyām ṛbhuṣṭhirebhyaḥ
Ablativeṛbhuṣṭhirāt ṛbhuṣṭhirābhyām ṛbhuṣṭhirebhyaḥ
Genitiveṛbhuṣṭhirasya ṛbhuṣṭhirayoḥ ṛbhuṣṭhirāṇām
Locativeṛbhuṣṭhire ṛbhuṣṭhirayoḥ ṛbhuṣṭhireṣu

Compound ṛbhuṣṭhira -

Adverb -ṛbhuṣṭhiram -ṛbhuṣṭhirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria