Declension table of ṛṣya

Deva

MasculineSingularDualPlural
Nominativeṛṣyaḥ ṛṣyau ṛṣyāḥ
Vocativeṛṣya ṛṣyau ṛṣyāḥ
Accusativeṛṣyam ṛṣyau ṛṣyān
Instrumentalṛṣyeṇa ṛṣyābhyām ṛṣyaiḥ ṛṣyebhiḥ
Dativeṛṣyāya ṛṣyābhyām ṛṣyebhyaḥ
Ablativeṛṣyāt ṛṣyābhyām ṛṣyebhyaḥ
Genitiveṛṣyasya ṛṣyayoḥ ṛṣyāṇām
Locativeṛṣye ṛṣyayoḥ ṛṣyeṣu

Compound ṛṣya -

Adverb -ṛṣyam -ṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria