Declension table of ?ṛṣvavīra

Deva

NeuterSingularDualPlural
Nominativeṛṣvavīram ṛṣvavīre ṛṣvavīrāṇi
Vocativeṛṣvavīra ṛṣvavīre ṛṣvavīrāṇi
Accusativeṛṣvavīram ṛṣvavīre ṛṣvavīrāṇi
Instrumentalṛṣvavīreṇa ṛṣvavīrābhyām ṛṣvavīraiḥ
Dativeṛṣvavīrāya ṛṣvavīrābhyām ṛṣvavīrebhyaḥ
Ablativeṛṣvavīrāt ṛṣvavīrābhyām ṛṣvavīrebhyaḥ
Genitiveṛṣvavīrasya ṛṣvavīrayoḥ ṛṣvavīrāṇām
Locativeṛṣvavīre ṛṣvavīrayoḥ ṛṣvavīreṣu

Compound ṛṣvavīra -

Adverb -ṛṣvavīram -ṛṣvavīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria