Declension table of ?ṛṣvavīra

Deva

MasculineSingularDualPlural
Nominativeṛṣvavīraḥ ṛṣvavīrau ṛṣvavīrāḥ
Vocativeṛṣvavīra ṛṣvavīrau ṛṣvavīrāḥ
Accusativeṛṣvavīram ṛṣvavīrau ṛṣvavīrān
Instrumentalṛṣvavīreṇa ṛṣvavīrābhyām ṛṣvavīraiḥ ṛṣvavīrebhiḥ
Dativeṛṣvavīrāya ṛṣvavīrābhyām ṛṣvavīrebhyaḥ
Ablativeṛṣvavīrāt ṛṣvavīrābhyām ṛṣvavīrebhyaḥ
Genitiveṛṣvavīrasya ṛṣvavīrayoḥ ṛṣvavīrāṇām
Locativeṛṣvavīre ṛṣvavīrayoḥ ṛṣvavīreṣu

Compound ṛṣvavīra -

Adverb -ṛṣvavīram -ṛṣvavīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria