Declension table of ?ṛṣvaujasā

Deva

FeminineSingularDualPlural
Nominativeṛṣvaujasā ṛṣvaujase ṛṣvaujasāḥ
Vocativeṛṣvaujase ṛṣvaujase ṛṣvaujasāḥ
Accusativeṛṣvaujasām ṛṣvaujase ṛṣvaujasāḥ
Instrumentalṛṣvaujasayā ṛṣvaujasābhyām ṛṣvaujasābhiḥ
Dativeṛṣvaujasāyai ṛṣvaujasābhyām ṛṣvaujasābhyaḥ
Ablativeṛṣvaujasāyāḥ ṛṣvaujasābhyām ṛṣvaujasābhyaḥ
Genitiveṛṣvaujasāyāḥ ṛṣvaujasayoḥ ṛṣvaujasānām
Locativeṛṣvaujasāyām ṛṣvaujasayoḥ ṛṣvaujasāsu

Adverb -ṛṣvaujasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria