Declension table of ṛṣva

Deva

NeuterSingularDualPlural
Nominativeṛṣvam ṛṣve ṛṣvāṇi
Vocativeṛṣva ṛṣve ṛṣvāṇi
Accusativeṛṣvam ṛṣve ṛṣvāṇi
Instrumentalṛṣveṇa ṛṣvābhyām ṛṣvaiḥ
Dativeṛṣvāya ṛṣvābhyām ṛṣvebhyaḥ
Ablativeṛṣvāt ṛṣvābhyām ṛṣvebhyaḥ
Genitiveṛṣvasya ṛṣvayoḥ ṛṣvāṇām
Locativeṛṣve ṛṣvayoḥ ṛṣveṣu

Compound ṛṣva -

Adverb -ṛṣvam -ṛṣvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria