Declension table of ?ṛṣiśrāddha

Deva

NeuterSingularDualPlural
Nominativeṛṣiśrāddham ṛṣiśrāddhe ṛṣiśrāddhāni
Vocativeṛṣiśrāddha ṛṣiśrāddhe ṛṣiśrāddhāni
Accusativeṛṣiśrāddham ṛṣiśrāddhe ṛṣiśrāddhāni
Instrumentalṛṣiśrāddhena ṛṣiśrāddhābhyām ṛṣiśrāddhaiḥ
Dativeṛṣiśrāddhāya ṛṣiśrāddhābhyām ṛṣiśrāddhebhyaḥ
Ablativeṛṣiśrāddhāt ṛṣiśrāddhābhyām ṛṣiśrāddhebhyaḥ
Genitiveṛṣiśrāddhasya ṛṣiśrāddhayoḥ ṛṣiśrāddhānām
Locativeṛṣiśrāddhe ṛṣiśrāddhayoḥ ṛṣiśrāddheṣu

Compound ṛṣiśrāddha -

Adverb -ṛṣiśrāddham -ṛṣiśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria