Declension table of ?ṛṣiśṛṅga

Deva

MasculineSingularDualPlural
Nominativeṛṣiśṛṅgaḥ ṛṣiśṛṅgau ṛṣiśṛṅgāḥ
Vocativeṛṣiśṛṅga ṛṣiśṛṅgau ṛṣiśṛṅgāḥ
Accusativeṛṣiśṛṅgam ṛṣiśṛṅgau ṛṣiśṛṅgān
Instrumentalṛṣiśṛṅgeṇa ṛṣiśṛṅgābhyām ṛṣiśṛṅgaiḥ ṛṣiśṛṅgebhiḥ
Dativeṛṣiśṛṅgāya ṛṣiśṛṅgābhyām ṛṣiśṛṅgebhyaḥ
Ablativeṛṣiśṛṅgāt ṛṣiśṛṅgābhyām ṛṣiśṛṅgebhyaḥ
Genitiveṛṣiśṛṅgasya ṛṣiśṛṅgayoḥ ṛṣiśṛṅgāṇām
Locativeṛṣiśṛṅge ṛṣiśṛṅgayoḥ ṛṣiśṛṅgeṣu

Compound ṛṣiśṛṅga -

Adverb -ṛṣiśṛṅgam -ṛṣiśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria