Declension table of ?ṛṣiyajña

Deva

MasculineSingularDualPlural
Nominativeṛṣiyajñaḥ ṛṣiyajñau ṛṣiyajñāḥ
Vocativeṛṣiyajña ṛṣiyajñau ṛṣiyajñāḥ
Accusativeṛṣiyajñam ṛṣiyajñau ṛṣiyajñān
Instrumentalṛṣiyajñena ṛṣiyajñābhyām ṛṣiyajñaiḥ ṛṣiyajñebhiḥ
Dativeṛṣiyajñāya ṛṣiyajñābhyām ṛṣiyajñebhyaḥ
Ablativeṛṣiyajñāt ṛṣiyajñābhyām ṛṣiyajñebhyaḥ
Genitiveṛṣiyajñasya ṛṣiyajñayoḥ ṛṣiyajñānām
Locativeṛṣiyajñe ṛṣiyajñayoḥ ṛṣiyajñeṣu

Compound ṛṣiyajña -

Adverb -ṛṣiyajñam -ṛṣiyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria