Declension table of ?ṛṣitarpaṇa

Deva

NeuterSingularDualPlural
Nominativeṛṣitarpaṇam ṛṣitarpaṇe ṛṣitarpaṇāni
Vocativeṛṣitarpaṇa ṛṣitarpaṇe ṛṣitarpaṇāni
Accusativeṛṣitarpaṇam ṛṣitarpaṇe ṛṣitarpaṇāni
Instrumentalṛṣitarpaṇena ṛṣitarpaṇābhyām ṛṣitarpaṇaiḥ
Dativeṛṣitarpaṇāya ṛṣitarpaṇābhyām ṛṣitarpaṇebhyaḥ
Ablativeṛṣitarpaṇāt ṛṣitarpaṇābhyām ṛṣitarpaṇebhyaḥ
Genitiveṛṣitarpaṇasya ṛṣitarpaṇayoḥ ṛṣitarpaṇānām
Locativeṛṣitarpaṇe ṛṣitarpaṇayoḥ ṛṣitarpaṇeṣu

Compound ṛṣitarpaṇa -

Adverb -ṛṣitarpaṇam -ṛṣitarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria