Declension table of ?ṛṣisvara

Deva

NeuterSingularDualPlural
Nominativeṛṣisvaram ṛṣisvare ṛṣisvarāṇi
Vocativeṛṣisvara ṛṣisvare ṛṣisvarāṇi
Accusativeṛṣisvaram ṛṣisvare ṛṣisvarāṇi
Instrumentalṛṣisvareṇa ṛṣisvarābhyām ṛṣisvaraiḥ
Dativeṛṣisvarāya ṛṣisvarābhyām ṛṣisvarebhyaḥ
Ablativeṛṣisvarāt ṛṣisvarābhyām ṛṣisvarebhyaḥ
Genitiveṛṣisvarasya ṛṣisvarayoḥ ṛṣisvarāṇām
Locativeṛṣisvare ṛṣisvarayoḥ ṛṣisvareṣu

Compound ṛṣisvara -

Adverb -ṛṣisvaram -ṛṣisvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria