Declension table of ?ṛṣisvara

Deva

MasculineSingularDualPlural
Nominativeṛṣisvaraḥ ṛṣisvarau ṛṣisvarāḥ
Vocativeṛṣisvara ṛṣisvarau ṛṣisvarāḥ
Accusativeṛṣisvaram ṛṣisvarau ṛṣisvarān
Instrumentalṛṣisvareṇa ṛṣisvarābhyām ṛṣisvaraiḥ ṛṣisvarebhiḥ
Dativeṛṣisvarāya ṛṣisvarābhyām ṛṣisvarebhyaḥ
Ablativeṛṣisvarāt ṛṣisvarābhyām ṛṣisvarebhyaḥ
Genitiveṛṣisvarasya ṛṣisvarayoḥ ṛṣisvarāṇām
Locativeṛṣisvare ṛṣisvarayoḥ ṛṣisvareṣu

Compound ṛṣisvara -

Adverb -ṛṣisvaram -ṛṣisvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria