Declension table of ?ṛṣisattama

Deva

MasculineSingularDualPlural
Nominativeṛṣisattamaḥ ṛṣisattamau ṛṣisattamāḥ
Vocativeṛṣisattama ṛṣisattamau ṛṣisattamāḥ
Accusativeṛṣisattamam ṛṣisattamau ṛṣisattamān
Instrumentalṛṣisattamena ṛṣisattamābhyām ṛṣisattamaiḥ ṛṣisattamebhiḥ
Dativeṛṣisattamāya ṛṣisattamābhyām ṛṣisattamebhyaḥ
Ablativeṛṣisattamāt ṛṣisattamābhyām ṛṣisattamebhyaḥ
Genitiveṛṣisattamasya ṛṣisattamayoḥ ṛṣisattamānām
Locativeṛṣisattame ṛṣisattamayoḥ ṛṣisattameṣu

Compound ṛṣisattama -

Adverb -ṛṣisattamam -ṛṣisattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria