Declension table of ?ṛṣisāhvaya

Deva

NeuterSingularDualPlural
Nominativeṛṣisāhvayam ṛṣisāhvaye ṛṣisāhvayāni
Vocativeṛṣisāhvaya ṛṣisāhvaye ṛṣisāhvayāni
Accusativeṛṣisāhvayam ṛṣisāhvaye ṛṣisāhvayāni
Instrumentalṛṣisāhvayena ṛṣisāhvayābhyām ṛṣisāhvayaiḥ
Dativeṛṣisāhvayāya ṛṣisāhvayābhyām ṛṣisāhvayebhyaḥ
Ablativeṛṣisāhvayāt ṛṣisāhvayābhyām ṛṣisāhvayebhyaḥ
Genitiveṛṣisāhvayasya ṛṣisāhvayayoḥ ṛṣisāhvayānām
Locativeṛṣisāhvaye ṛṣisāhvayayoḥ ṛṣisāhvayeṣu

Compound ṛṣisāhvaya -

Adverb -ṛṣisāhvayam -ṛṣisāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria