Declension table of ?ṛṣiputraka

Deva

MasculineSingularDualPlural
Nominativeṛṣiputrakaḥ ṛṣiputrakau ṛṣiputrakāḥ
Vocativeṛṣiputraka ṛṣiputrakau ṛṣiputrakāḥ
Accusativeṛṣiputrakam ṛṣiputrakau ṛṣiputrakān
Instrumentalṛṣiputrakeṇa ṛṣiputrakābhyām ṛṣiputrakaiḥ ṛṣiputrakebhiḥ
Dativeṛṣiputrakāya ṛṣiputrakābhyām ṛṣiputrakebhyaḥ
Ablativeṛṣiputrakāt ṛṣiputrakābhyām ṛṣiputrakebhyaḥ
Genitiveṛṣiputrakasya ṛṣiputrakayoḥ ṛṣiputrakāṇām
Locativeṛṣiputrake ṛṣiputrakayoḥ ṛṣiputrakeṣu

Compound ṛṣiputraka -

Adverb -ṛṣiputrakam -ṛṣiputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria