Declension table of ?ṛṣiputra

Deva

MasculineSingularDualPlural
Nominativeṛṣiputraḥ ṛṣiputrau ṛṣiputrāḥ
Vocativeṛṣiputra ṛṣiputrau ṛṣiputrāḥ
Accusativeṛṣiputram ṛṣiputrau ṛṣiputrān
Instrumentalṛṣiputreṇa ṛṣiputrābhyām ṛṣiputraiḥ ṛṣiputrebhiḥ
Dativeṛṣiputrāya ṛṣiputrābhyām ṛṣiputrebhyaḥ
Ablativeṛṣiputrāt ṛṣiputrābhyām ṛṣiputrebhyaḥ
Genitiveṛṣiputrasya ṛṣiputrayoḥ ṛṣiputrāṇām
Locativeṛṣiputre ṛṣiputrayoḥ ṛṣiputreṣu

Compound ṛṣiputra -

Adverb -ṛṣiputram -ṛṣiputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria