Declension table of ?ṛṣipraśiṣṭā

Deva

FeminineSingularDualPlural
Nominativeṛṣipraśiṣṭā ṛṣipraśiṣṭe ṛṣipraśiṣṭāḥ
Vocativeṛṣipraśiṣṭe ṛṣipraśiṣṭe ṛṣipraśiṣṭāḥ
Accusativeṛṣipraśiṣṭām ṛṣipraśiṣṭe ṛṣipraśiṣṭāḥ
Instrumentalṛṣipraśiṣṭayā ṛṣipraśiṣṭābhyām ṛṣipraśiṣṭābhiḥ
Dativeṛṣipraśiṣṭāyai ṛṣipraśiṣṭābhyām ṛṣipraśiṣṭābhyaḥ
Ablativeṛṣipraśiṣṭāyāḥ ṛṣipraśiṣṭābhyām ṛṣipraśiṣṭābhyaḥ
Genitiveṛṣipraśiṣṭāyāḥ ṛṣipraśiṣṭayoḥ ṛṣipraśiṣṭānām
Locativeṛṣipraśiṣṭāyām ṛṣipraśiṣṭayoḥ ṛṣipraśiṣṭāsu

Adverb -ṛṣipraśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria