Declension table of ?ṛṣipraśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeṛṣipraśiṣṭam ṛṣipraśiṣṭe ṛṣipraśiṣṭāni
Vocativeṛṣipraśiṣṭa ṛṣipraśiṣṭe ṛṣipraśiṣṭāni
Accusativeṛṣipraśiṣṭam ṛṣipraśiṣṭe ṛṣipraśiṣṭāni
Instrumentalṛṣipraśiṣṭena ṛṣipraśiṣṭābhyām ṛṣipraśiṣṭaiḥ
Dativeṛṣipraśiṣṭāya ṛṣipraśiṣṭābhyām ṛṣipraśiṣṭebhyaḥ
Ablativeṛṣipraśiṣṭāt ṛṣipraśiṣṭābhyām ṛṣipraśiṣṭebhyaḥ
Genitiveṛṣipraśiṣṭasya ṛṣipraśiṣṭayoḥ ṛṣipraśiṣṭānām
Locativeṛṣipraśiṣṭe ṛṣipraśiṣṭayoḥ ṛṣipraśiṣṭeṣu

Compound ṛṣipraśiṣṭa -

Adverb -ṛṣipraśiṣṭam -ṛṣipraśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria