Declension table of ?ṛṣipatana

Deva

MasculineSingularDualPlural
Nominativeṛṣipatanaḥ ṛṣipatanau ṛṣipatanāḥ
Vocativeṛṣipatana ṛṣipatanau ṛṣipatanāḥ
Accusativeṛṣipatanam ṛṣipatanau ṛṣipatanān
Instrumentalṛṣipatanena ṛṣipatanābhyām ṛṣipatanaiḥ ṛṣipatanebhiḥ
Dativeṛṣipatanāya ṛṣipatanābhyām ṛṣipatanebhyaḥ
Ablativeṛṣipatanāt ṛṣipatanābhyām ṛṣipatanebhyaḥ
Genitiveṛṣipatanasya ṛṣipatanayoḥ ṛṣipatanānām
Locativeṛṣipatane ṛṣipatanayoḥ ṛṣipataneṣu

Compound ṛṣipatana -

Adverb -ṛṣipatanam -ṛṣipatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria