Declension table of ?ṛṣimukha

Deva

NeuterSingularDualPlural
Nominativeṛṣimukham ṛṣimukhe ṛṣimukhāṇi
Vocativeṛṣimukha ṛṣimukhe ṛṣimukhāṇi
Accusativeṛṣimukham ṛṣimukhe ṛṣimukhāṇi
Instrumentalṛṣimukheṇa ṛṣimukhābhyām ṛṣimukhaiḥ
Dativeṛṣimukhāya ṛṣimukhābhyām ṛṣimukhebhyaḥ
Ablativeṛṣimukhāt ṛṣimukhābhyām ṛṣimukhebhyaḥ
Genitiveṛṣimukhasya ṛṣimukhayoḥ ṛṣimukhāṇām
Locativeṛṣimukhe ṛṣimukhayoḥ ṛṣimukheṣu

Compound ṛṣimukha -

Adverb -ṛṣimukham -ṛṣimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria