Declension table of ṛṣikā

Deva

FeminineSingularDualPlural
Nominativeṛṣikā ṛṣike ṛṣikāḥ
Vocativeṛṣike ṛṣike ṛṣikāḥ
Accusativeṛṣikām ṛṣike ṛṣikāḥ
Instrumentalṛṣikayā ṛṣikābhyām ṛṣikābhiḥ
Dativeṛṣikāyai ṛṣikābhyām ṛṣikābhyaḥ
Ablativeṛṣikāyāḥ ṛṣikābhyām ṛṣikābhyaḥ
Genitiveṛṣikāyāḥ ṛṣikayoḥ ṛṣikāṇām
Locativeṛṣikāyām ṛṣikayoḥ ṛṣikāsu

Adverb -ṛṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria