Declension table of ṛṣika

Deva

MasculineSingularDualPlural
Nominativeṛṣikaḥ ṛṣikau ṛṣikāḥ
Vocativeṛṣika ṛṣikau ṛṣikāḥ
Accusativeṛṣikam ṛṣikau ṛṣikān
Instrumentalṛṣikeṇa ṛṣikābhyām ṛṣikaiḥ ṛṣikebhiḥ
Dativeṛṣikāya ṛṣikābhyām ṛṣikebhyaḥ
Ablativeṛṣikāt ṛṣikābhyām ṛṣikebhyaḥ
Genitiveṛṣikasya ṛṣikayoḥ ṛṣikāṇām
Locativeṛṣike ṛṣikayoḥ ṛṣikeṣu

Compound ṛṣika -

Adverb -ṛṣikam -ṛṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria