Declension table of ?ṛṣikṛtā

Deva

FeminineSingularDualPlural
Nominativeṛṣikṛtā ṛṣikṛte ṛṣikṛtāḥ
Vocativeṛṣikṛte ṛṣikṛte ṛṣikṛtāḥ
Accusativeṛṣikṛtām ṛṣikṛte ṛṣikṛtāḥ
Instrumentalṛṣikṛtayā ṛṣikṛtābhyām ṛṣikṛtābhiḥ
Dativeṛṣikṛtāyai ṛṣikṛtābhyām ṛṣikṛtābhyaḥ
Ablativeṛṣikṛtāyāḥ ṛṣikṛtābhyām ṛṣikṛtābhyaḥ
Genitiveṛṣikṛtāyāḥ ṛṣikṛtayoḥ ṛṣikṛtānām
Locativeṛṣikṛtāyām ṛṣikṛtayoḥ ṛṣikṛtāsu

Adverb -ṛṣikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria