Declension table of ?ṛṣijāṅgalikī

Deva

FeminineSingularDualPlural
Nominativeṛṣijāṅgalikī ṛṣijāṅgalikyau ṛṣijāṅgalikyaḥ
Vocativeṛṣijāṅgaliki ṛṣijāṅgalikyau ṛṣijāṅgalikyaḥ
Accusativeṛṣijāṅgalikīm ṛṣijāṅgalikyau ṛṣijāṅgalikīḥ
Instrumentalṛṣijāṅgalikyā ṛṣijāṅgalikībhyām ṛṣijāṅgalikībhiḥ
Dativeṛṣijāṅgalikyai ṛṣijāṅgalikībhyām ṛṣijāṅgalikībhyaḥ
Ablativeṛṣijāṅgalikyāḥ ṛṣijāṅgalikībhyām ṛṣijāṅgalikībhyaḥ
Genitiveṛṣijāṅgalikyāḥ ṛṣijāṅgalikyoḥ ṛṣijāṅgalikīnām
Locativeṛṣijāṅgalikyām ṛṣijāṅgalikyoḥ ṛṣijāṅgalikīṣu

Compound ṛṣijāṅgaliki - ṛṣijāṅgalikī -

Adverb -ṛṣijāṅgaliki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria