Declension table of ?ṛṣīvaha

Deva

NeuterSingularDualPlural
Nominativeṛṣīvaham ṛṣīvahe ṛṣīvahāṇi
Vocativeṛṣīvaha ṛṣīvahe ṛṣīvahāṇi
Accusativeṛṣīvaham ṛṣīvahe ṛṣīvahāṇi
Instrumentalṛṣīvaheṇa ṛṣīvahābhyām ṛṣīvahaiḥ
Dativeṛṣīvahāya ṛṣīvahābhyām ṛṣīvahebhyaḥ
Ablativeṛṣīvahāt ṛṣīvahābhyām ṛṣīvahebhyaḥ
Genitiveṛṣīvahasya ṛṣīvahayoḥ ṛṣīvahāṇām
Locativeṛṣīvahe ṛṣīvahayoḥ ṛṣīvaheṣu

Compound ṛṣīvaha -

Adverb -ṛṣīvaham -ṛṣīvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria