Declension table of ?ṛṣīvaha

Deva

MasculineSingularDualPlural
Nominativeṛṣīvahaḥ ṛṣīvahau ṛṣīvahāḥ
Vocativeṛṣīvaha ṛṣīvahau ṛṣīvahāḥ
Accusativeṛṣīvaham ṛṣīvahau ṛṣīvahān
Instrumentalṛṣīvaheṇa ṛṣīvahābhyām ṛṣīvahaiḥ ṛṣīvahebhiḥ
Dativeṛṣīvahāya ṛṣīvahābhyām ṛṣīvahebhyaḥ
Ablativeṛṣīvahāt ṛṣīvahābhyām ṛṣīvahebhyaḥ
Genitiveṛṣīvahasya ṛṣīvahayoḥ ṛṣīvahāṇām
Locativeṛṣīvahe ṛṣīvahayoḥ ṛṣīvaheṣu

Compound ṛṣīvaha -

Adverb -ṛṣīvaham -ṛṣīvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria