Declension table of ?ṛṣigiri

Deva

MasculineSingularDualPlural
Nominativeṛṣigiriḥ ṛṣigirī ṛṣigirayaḥ
Vocativeṛṣigire ṛṣigirī ṛṣigirayaḥ
Accusativeṛṣigirim ṛṣigirī ṛṣigirīn
Instrumentalṛṣigiriṇā ṛṣigiribhyām ṛṣigiribhiḥ
Dativeṛṣigiraye ṛṣigiribhyām ṛṣigiribhyaḥ
Ablativeṛṣigireḥ ṛṣigiribhyām ṛṣigiribhyaḥ
Genitiveṛṣigireḥ ṛṣigiryoḥ ṛṣigirīṇām
Locativeṛṣigirau ṛṣigiryoḥ ṛṣigiriṣu

Compound ṛṣigiri -

Adverb -ṛṣigiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria