Declension table of ?ṛṣidviṣ

Deva

NeuterSingularDualPlural
Nominativeṛṣidviṭ ṛṣidviṣī ṛṣidviṃṣi
Vocativeṛṣidviṭ ṛṣidviṣī ṛṣidviṃṣi
Accusativeṛṣidviṭ ṛṣidviṣī ṛṣidviṃṣi
Instrumentalṛṣidviṣā ṛṣidviḍbhyām ṛṣidviḍbhiḥ
Dativeṛṣidviṣe ṛṣidviḍbhyām ṛṣidviḍbhyaḥ
Ablativeṛṣidviṣaḥ ṛṣidviḍbhyām ṛṣidviḍbhyaḥ
Genitiveṛṣidviṣaḥ ṛṣidviṣoḥ ṛṣidviṣām
Locativeṛṣidviṣi ṛṣidviṣoḥ ṛṣidviṭsu

Compound ṛṣidviṭ -

Adverb -ṛṣidviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria