Declension table of ?ṛṣidroṇa

Deva

MasculineSingularDualPlural
Nominativeṛṣidroṇaḥ ṛṣidroṇau ṛṣidroṇāḥ
Vocativeṛṣidroṇa ṛṣidroṇau ṛṣidroṇāḥ
Accusativeṛṣidroṇam ṛṣidroṇau ṛṣidroṇān
Instrumentalṛṣidroṇena ṛṣidroṇābhyām ṛṣidroṇaiḥ ṛṣidroṇebhiḥ
Dativeṛṣidroṇāya ṛṣidroṇābhyām ṛṣidroṇebhyaḥ
Ablativeṛṣidroṇāt ṛṣidroṇābhyām ṛṣidroṇebhyaḥ
Genitiveṛṣidroṇasya ṛṣidroṇayoḥ ṛṣidroṇānām
Locativeṛṣidroṇe ṛṣidroṇayoḥ ṛṣidroṇeṣu

Compound ṛṣidroṇa -

Adverb -ṛṣidroṇam -ṛṣidroṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria