Declension table of ?ṛṣideśa

Deva

MasculineSingularDualPlural
Nominativeṛṣideśaḥ ṛṣideśau ṛṣideśāḥ
Vocativeṛṣideśa ṛṣideśau ṛṣideśāḥ
Accusativeṛṣideśam ṛṣideśau ṛṣideśān
Instrumentalṛṣideśena ṛṣideśābhyām ṛṣideśaiḥ ṛṣideśebhiḥ
Dativeṛṣideśāya ṛṣideśābhyām ṛṣideśebhyaḥ
Ablativeṛṣideśāt ṛṣideśābhyām ṛṣideśebhyaḥ
Genitiveṛṣideśasya ṛṣideśayoḥ ṛṣideśānām
Locativeṛṣideśe ṛṣideśayoḥ ṛṣideśeṣu

Compound ṛṣideśa -

Adverb -ṛṣideśam -ṛṣideśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria