Declension table of ?ṛṣicodana

Deva

MasculineSingularDualPlural
Nominativeṛṣicodanaḥ ṛṣicodanau ṛṣicodanāḥ
Vocativeṛṣicodana ṛṣicodanau ṛṣicodanāḥ
Accusativeṛṣicodanam ṛṣicodanau ṛṣicodanān
Instrumentalṛṣicodanena ṛṣicodanābhyām ṛṣicodanaiḥ ṛṣicodanebhiḥ
Dativeṛṣicodanāya ṛṣicodanābhyām ṛṣicodanebhyaḥ
Ablativeṛṣicodanāt ṛṣicodanābhyām ṛṣicodanebhyaḥ
Genitiveṛṣicodanasya ṛṣicodanayoḥ ṛṣicodanānām
Locativeṛṣicodane ṛṣicodanayoḥ ṛṣicodaneṣu

Compound ṛṣicodana -

Adverb -ṛṣicodanam -ṛṣicodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria