Declension table of ?ṛṣibrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativeṛṣibrāhmaṇam ṛṣibrāhmaṇe ṛṣibrāhmaṇāni
Vocativeṛṣibrāhmaṇa ṛṣibrāhmaṇe ṛṣibrāhmaṇāni
Accusativeṛṣibrāhmaṇam ṛṣibrāhmaṇe ṛṣibrāhmaṇāni
Instrumentalṛṣibrāhmaṇena ṛṣibrāhmaṇābhyām ṛṣibrāhmaṇaiḥ
Dativeṛṣibrāhmaṇāya ṛṣibrāhmaṇābhyām ṛṣibrāhmaṇebhyaḥ
Ablativeṛṣibrāhmaṇāt ṛṣibrāhmaṇābhyām ṛṣibrāhmaṇebhyaḥ
Genitiveṛṣibrāhmaṇasya ṛṣibrāhmaṇayoḥ ṛṣibrāhmaṇānām
Locativeṛṣibrāhmaṇe ṛṣibrāhmaṇayoḥ ṛṣibrāhmaṇeṣu

Compound ṛṣibrāhmaṇa -

Adverb -ṛṣibrāhmaṇam -ṛṣibrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria