Declension table of ?ṛṣiṣah

Deva

NeuterSingularDualPlural
Nominativeṛṣiṣaṭ ṛṣiṣahī ṛṣiṣaṃhi
Vocativeṛṣiṣaṭ ṛṣiṣahī ṛṣiṣaṃhi
Accusativeṛṣiṣaṭ ṛṣiṣahī ṛṣiṣaṃhi
Instrumentalṛṣiṣahā ṛṣiṣaḍbhyām ṛṣiṣaḍbhiḥ
Dativeṛṣiṣahe ṛṣiṣaḍbhyām ṛṣiṣaḍbhyaḥ
Ablativeṛṣiṣahaḥ ṛṣiṣaḍbhyām ṛṣiṣaḍbhyaḥ
Genitiveṛṣiṣahaḥ ṛṣiṣahoḥ ṛṣiṣahām
Locativeṛṣiṣahi ṛṣiṣahoḥ ṛṣiṣaṭsu

Compound ṛṣiṣaṭ -

Adverb -ṛṣiṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria