Declension table of ?ṛṣiṣāṇā

Deva

FeminineSingularDualPlural
Nominativeṛṣiṣāṇā ṛṣiṣāṇe ṛṣiṣāṇāḥ
Vocativeṛṣiṣāṇe ṛṣiṣāṇe ṛṣiṣāṇāḥ
Accusativeṛṣiṣāṇām ṛṣiṣāṇe ṛṣiṣāṇāḥ
Instrumentalṛṣiṣāṇayā ṛṣiṣāṇābhyām ṛṣiṣāṇābhiḥ
Dativeṛṣiṣāṇāyai ṛṣiṣāṇābhyām ṛṣiṣāṇābhyaḥ
Ablativeṛṣiṣāṇāyāḥ ṛṣiṣāṇābhyām ṛṣiṣāṇābhyaḥ
Genitiveṛṣiṣāṇāyāḥ ṛṣiṣāṇayoḥ ṛṣiṣāṇānām
Locativeṛṣiṣāṇāyām ṛṣiṣāṇayoḥ ṛṣiṣāṇāsu

Adverb -ṛṣiṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria