Declension table of ?ṛṣiṣāṇa

Deva

MasculineSingularDualPlural
Nominativeṛṣiṣāṇaḥ ṛṣiṣāṇau ṛṣiṣāṇāḥ
Vocativeṛṣiṣāṇa ṛṣiṣāṇau ṛṣiṣāṇāḥ
Accusativeṛṣiṣāṇam ṛṣiṣāṇau ṛṣiṣāṇān
Instrumentalṛṣiṣāṇena ṛṣiṣāṇābhyām ṛṣiṣāṇaiḥ ṛṣiṣāṇebhiḥ
Dativeṛṣiṣāṇāya ṛṣiṣāṇābhyām ṛṣiṣāṇebhyaḥ
Ablativeṛṣiṣāṇāt ṛṣiṣāṇābhyām ṛṣiṣāṇebhyaḥ
Genitiveṛṣiṣāṇasya ṛṣiṣāṇayoḥ ṛṣiṣāṇānām
Locativeṛṣiṣāṇe ṛṣiṣāṇayoḥ ṛṣiṣāṇeṣu

Compound ṛṣiṣāṇa -

Adverb -ṛṣiṣāṇam -ṛṣiṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria