Declension table of ?ṛṣiṣṭuta

Deva

NeuterSingularDualPlural
Nominativeṛṣiṣṭutam ṛṣiṣṭute ṛṣiṣṭutāni
Vocativeṛṣiṣṭuta ṛṣiṣṭute ṛṣiṣṭutāni
Accusativeṛṣiṣṭutam ṛṣiṣṭute ṛṣiṣṭutāni
Instrumentalṛṣiṣṭutena ṛṣiṣṭutābhyām ṛṣiṣṭutaiḥ
Dativeṛṣiṣṭutāya ṛṣiṣṭutābhyām ṛṣiṣṭutebhyaḥ
Ablativeṛṣiṣṭutāt ṛṣiṣṭutābhyām ṛṣiṣṭutebhyaḥ
Genitiveṛṣiṣṭutasya ṛṣiṣṭutayoḥ ṛṣiṣṭutānām
Locativeṛṣiṣṭute ṛṣiṣṭutayoḥ ṛṣiṣṭuteṣu

Compound ṛṣiṣṭuta -

Adverb -ṛṣiṣṭutam -ṛṣiṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria