Declension table of ?ṛṣadgu

Deva

MasculineSingularDualPlural
Nominativeṛṣadguḥ ṛṣadgū ṛṣadgavaḥ
Vocativeṛṣadgo ṛṣadgū ṛṣadgavaḥ
Accusativeṛṣadgum ṛṣadgū ṛṣadgūn
Instrumentalṛṣadgunā ṛṣadgubhyām ṛṣadgubhiḥ
Dativeṛṣadgave ṛṣadgubhyām ṛṣadgubhyaḥ
Ablativeṛṣadgoḥ ṛṣadgubhyām ṛṣadgubhyaḥ
Genitiveṛṣadgoḥ ṛṣadgvoḥ ṛṣadgūnām
Locativeṛṣadgau ṛṣadgvoḥ ṛṣadguṣu

Compound ṛṣadgu -

Adverb -ṛṣadgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria