Declension table of ?ṛṣabhavatā

Deva

FeminineSingularDualPlural
Nominativeṛṣabhavatā ṛṣabhavate ṛṣabhavatāḥ
Vocativeṛṣabhavate ṛṣabhavate ṛṣabhavatāḥ
Accusativeṛṣabhavatām ṛṣabhavate ṛṣabhavatāḥ
Instrumentalṛṣabhavatayā ṛṣabhavatābhyām ṛṣabhavatābhiḥ
Dativeṛṣabhavatāyai ṛṣabhavatābhyām ṛṣabhavatābhyaḥ
Ablativeṛṣabhavatāyāḥ ṛṣabhavatābhyām ṛṣabhavatābhyaḥ
Genitiveṛṣabhavatāyāḥ ṛṣabhavatayoḥ ṛṣabhavatānām
Locativeṛṣabhavatāyām ṛṣabhavatayoḥ ṛṣabhavatāsu

Adverb -ṛṣabhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria