Declension table of ?ṛṣabhapūjā

Deva

FeminineSingularDualPlural
Nominativeṛṣabhapūjā ṛṣabhapūje ṛṣabhapūjāḥ
Vocativeṛṣabhapūje ṛṣabhapūje ṛṣabhapūjāḥ
Accusativeṛṣabhapūjām ṛṣabhapūje ṛṣabhapūjāḥ
Instrumentalṛṣabhapūjayā ṛṣabhapūjābhyām ṛṣabhapūjābhiḥ
Dativeṛṣabhapūjāyai ṛṣabhapūjābhyām ṛṣabhapūjābhyaḥ
Ablativeṛṣabhapūjāyāḥ ṛṣabhapūjābhyām ṛṣabhapūjābhyaḥ
Genitiveṛṣabhapūjāyāḥ ṛṣabhapūjayoḥ ṛṣabhapūjānām
Locativeṛṣabhapūjāyām ṛṣabhapūjayoḥ ṛṣabhapūjāsu

Adverb -ṛṣabhapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria