Declension table of ?ṛṣabhapañcāśikā

Deva

FeminineSingularDualPlural
Nominativeṛṣabhapañcāśikā ṛṣabhapañcāśike ṛṣabhapañcāśikāḥ
Vocativeṛṣabhapañcāśike ṛṣabhapañcāśike ṛṣabhapañcāśikāḥ
Accusativeṛṣabhapañcāśikām ṛṣabhapañcāśike ṛṣabhapañcāśikāḥ
Instrumentalṛṣabhapañcāśikayā ṛṣabhapañcāśikābhyām ṛṣabhapañcāśikābhiḥ
Dativeṛṣabhapañcāśikāyai ṛṣabhapañcāśikābhyām ṛṣabhapañcāśikābhyaḥ
Ablativeṛṣabhapañcāśikāyāḥ ṛṣabhapañcāśikābhyām ṛṣabhapañcāśikābhyaḥ
Genitiveṛṣabhapañcāśikāyāḥ ṛṣabhapañcāśikayoḥ ṛṣabhapañcāśikānām
Locativeṛṣabhapañcāśikāyām ṛṣabhapañcāśikayoḥ ṛṣabhapañcāśikāsu

Adverb -ṛṣabhapañcāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria