Declension table of ?ṛṣabhaka

Deva

MasculineSingularDualPlural
Nominativeṛṣabhakaḥ ṛṣabhakau ṛṣabhakāḥ
Vocativeṛṣabhaka ṛṣabhakau ṛṣabhakāḥ
Accusativeṛṣabhakam ṛṣabhakau ṛṣabhakān
Instrumentalṛṣabhakeṇa ṛṣabhakābhyām ṛṣabhakaiḥ ṛṣabhakebhiḥ
Dativeṛṣabhakāya ṛṣabhakābhyām ṛṣabhakebhyaḥ
Ablativeṛṣabhakāt ṛṣabhakābhyām ṛṣabhakebhyaḥ
Genitiveṛṣabhakasya ṛṣabhakayoḥ ṛṣabhakāṇām
Locativeṛṣabhake ṛṣabhakayoḥ ṛṣabhakeṣu

Compound ṛṣabhaka -

Adverb -ṛṣabhakam -ṛṣabhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria