Declension table of ?ṛṣabhaikādhikā

Deva

FeminineSingularDualPlural
Nominativeṛṣabhaikādhikā ṛṣabhaikādhike ṛṣabhaikādhikāḥ
Vocativeṛṣabhaikādhike ṛṣabhaikādhike ṛṣabhaikādhikāḥ
Accusativeṛṣabhaikādhikām ṛṣabhaikādhike ṛṣabhaikādhikāḥ
Instrumentalṛṣabhaikādhikayā ṛṣabhaikādhikābhyām ṛṣabhaikādhikābhiḥ
Dativeṛṣabhaikādhikāyai ṛṣabhaikādhikābhyām ṛṣabhaikādhikābhyaḥ
Ablativeṛṣabhaikādhikāyāḥ ṛṣabhaikādhikābhyām ṛṣabhaikādhikābhyaḥ
Genitiveṛṣabhaikādhikāyāḥ ṛṣabhaikādhikayoḥ ṛṣabhaikādhikānām
Locativeṛṣabhaikādhikāyām ṛṣabhaikādhikayoḥ ṛṣabhaikādhikāsu

Adverb -ṛṣabhaikādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria