Declension table of ?ṛṣabhaikādhika

Deva

NeuterSingularDualPlural
Nominativeṛṣabhaikādhikam ṛṣabhaikādhike ṛṣabhaikādhikāni
Vocativeṛṣabhaikādhika ṛṣabhaikādhike ṛṣabhaikādhikāni
Accusativeṛṣabhaikādhikam ṛṣabhaikādhike ṛṣabhaikādhikāni
Instrumentalṛṣabhaikādhikena ṛṣabhaikādhikābhyām ṛṣabhaikādhikaiḥ
Dativeṛṣabhaikādhikāya ṛṣabhaikādhikābhyām ṛṣabhaikādhikebhyaḥ
Ablativeṛṣabhaikādhikāt ṛṣabhaikādhikābhyām ṛṣabhaikādhikebhyaḥ
Genitiveṛṣabhaikādhikasya ṛṣabhaikādhikayoḥ ṛṣabhaikādhikānām
Locativeṛṣabhaikādhike ṛṣabhaikādhikayoḥ ṛṣabhaikādhikeṣu

Compound ṛṣabhaikādhika -

Adverb -ṛṣabhaikādhikam -ṛṣabhaikādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria