Declension table of ?ṛṣabhaikādhika

Deva

MasculineSingularDualPlural
Nominativeṛṣabhaikādhikaḥ ṛṣabhaikādhikau ṛṣabhaikādhikāḥ
Vocativeṛṣabhaikādhika ṛṣabhaikādhikau ṛṣabhaikādhikāḥ
Accusativeṛṣabhaikādhikam ṛṣabhaikādhikau ṛṣabhaikādhikān
Instrumentalṛṣabhaikādhikena ṛṣabhaikādhikābhyām ṛṣabhaikādhikaiḥ ṛṣabhaikādhikebhiḥ
Dativeṛṣabhaikādhikāya ṛṣabhaikādhikābhyām ṛṣabhaikādhikebhyaḥ
Ablativeṛṣabhaikādhikāt ṛṣabhaikādhikābhyām ṛṣabhaikādhikebhyaḥ
Genitiveṛṣabhaikādhikasya ṛṣabhaikādhikayoḥ ṛṣabhaikādhikānām
Locativeṛṣabhaikādhike ṛṣabhaikādhikayoḥ ṛṣabhaikādhikeṣu

Compound ṛṣabhaikādhika -

Adverb -ṛṣabhaikādhikam -ṛṣabhaikādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria