Declension table of ?ṛṣabhaikādaśa

Deva

NeuterSingularDualPlural
Nominativeṛṣabhaikādaśam ṛṣabhaikādaśe ṛṣabhaikādaśāni
Vocativeṛṣabhaikādaśa ṛṣabhaikādaśe ṛṣabhaikādaśāni
Accusativeṛṣabhaikādaśam ṛṣabhaikādaśe ṛṣabhaikādaśāni
Instrumentalṛṣabhaikādaśena ṛṣabhaikādaśābhyām ṛṣabhaikādaśaiḥ
Dativeṛṣabhaikādaśāya ṛṣabhaikādaśābhyām ṛṣabhaikādaśebhyaḥ
Ablativeṛṣabhaikādaśāt ṛṣabhaikādaśābhyām ṛṣabhaikādaśebhyaḥ
Genitiveṛṣabhaikādaśasya ṛṣabhaikādaśayoḥ ṛṣabhaikādaśānām
Locativeṛṣabhaikādaśe ṛṣabhaikādaśayoḥ ṛṣabhaikādaśeṣu

Compound ṛṣabhaikādaśa -

Adverb -ṛṣabhaikādaśam -ṛṣabhaikādaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria