Declension table of ṛṣabhadeva

Deva

MasculineSingularDualPlural
Nominativeṛṣabhadevaḥ ṛṣabhadevau ṛṣabhadevāḥ
Vocativeṛṣabhadeva ṛṣabhadevau ṛṣabhadevāḥ
Accusativeṛṣabhadevam ṛṣabhadevau ṛṣabhadevān
Instrumentalṛṣabhadevena ṛṣabhadevābhyām ṛṣabhadevaiḥ ṛṣabhadevebhiḥ
Dativeṛṣabhadevāya ṛṣabhadevābhyām ṛṣabhadevebhyaḥ
Ablativeṛṣabhadevāt ṛṣabhadevābhyām ṛṣabhadevebhyaḥ
Genitiveṛṣabhadevasya ṛṣabhadevayoḥ ṛṣabhadevānām
Locativeṛṣabhadeve ṛṣabhadevayoḥ ṛṣabhadeveṣu

Compound ṛṣabhadeva -

Adverb -ṛṣabhadevam -ṛṣabhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria