Declension table of ?ṛṣabhadatta

Deva

MasculineSingularDualPlural
Nominativeṛṣabhadattaḥ ṛṣabhadattau ṛṣabhadattāḥ
Vocativeṛṣabhadatta ṛṣabhadattau ṛṣabhadattāḥ
Accusativeṛṣabhadattam ṛṣabhadattau ṛṣabhadattān
Instrumentalṛṣabhadattena ṛṣabhadattābhyām ṛṣabhadattaiḥ ṛṣabhadattebhiḥ
Dativeṛṣabhadattāya ṛṣabhadattābhyām ṛṣabhadattebhyaḥ
Ablativeṛṣabhadattāt ṛṣabhadattābhyām ṛṣabhadattebhyaḥ
Genitiveṛṣabhadattasya ṛṣabhadattayoḥ ṛṣabhadattānām
Locativeṛṣabhadatte ṛṣabhadattayoḥ ṛṣabhadatteṣu

Compound ṛṣabhadatta -

Adverb -ṛṣabhadattam -ṛṣabhadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria