Declension table of ?ṛṣabhadāyinī

Deva

FeminineSingularDualPlural
Nominativeṛṣabhadāyinī ṛṣabhadāyinyau ṛṣabhadāyinyaḥ
Vocativeṛṣabhadāyini ṛṣabhadāyinyau ṛṣabhadāyinyaḥ
Accusativeṛṣabhadāyinīm ṛṣabhadāyinyau ṛṣabhadāyinīḥ
Instrumentalṛṣabhadāyinyā ṛṣabhadāyinībhyām ṛṣabhadāyinībhiḥ
Dativeṛṣabhadāyinyai ṛṣabhadāyinībhyām ṛṣabhadāyinībhyaḥ
Ablativeṛṣabhadāyinyāḥ ṛṣabhadāyinībhyām ṛṣabhadāyinībhyaḥ
Genitiveṛṣabhadāyinyāḥ ṛṣabhadāyinyoḥ ṛṣabhadāyinīnām
Locativeṛṣabhadāyinyām ṛṣabhadāyinyoḥ ṛṣabhadāyinīṣu

Compound ṛṣabhadāyini - ṛṣabhadāyinī -

Adverb -ṛṣabhadāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria